Posts

Showing posts from September, 2021

उडुपीतीर्थक्षेत्रयात्रानुभवः

Image
                     उडुपीतीर्थक्षेत्रयात्रानुभवः             उडुपीं गच्छामः इति वाक्यश्रवणमात्रेण गृहे हर्षोल्लासः आवृतः। बालिकयोः आनन्दस्य तु पारमेव नासीत्। तत्रस्था मनोहरकृष्णमूर्तिः बालानां वयस्यभावम् जनयति, सर्वान् आकर्षयत्यपि। सर्वेषां  सः कृष्णः प्रियः एव किल। तथैव चौकीभोजनम्, उत्सवाः, समुद्रः इत्यादिना सर्वदा उडुपी अस्माकं आद्यप्रवासस्थानम् भवति।   कोरोनानिमित्तेन बहुकालात् कुत्रापि न गतः। जीवनं स्तब्धम् इत्येवं अनुभवः आसीत्। पुत्र्यौ गृहमेतत् कारागृहवत् वर्तते इति सर्वदा दूषयतः स्म। प्रवासप्रिये मम पुत्र्यौ कदा कुत्र गच्छावः इत्येव चिन्तयतः।  प्रवासवार्तया ताभ्यां बन्धमुक्तानुभवः प्राप्तः।            झटिति सर्वसन्नद्धता आरब्धा। अनेके विघ्नाः प्राप्ताः। वस्तुतः सुब्रह्मण्यक्षेत्रे कार्यमासीत्। तत्र गत्वा उडूपीं गच्छामः इति चिन्तनं आसीत्। परन्तु सुब्रह्मण्यषष्ठीप्रयुक्तं उत्सवादिकारणेन गमनागमनम् निर्बद्धं अभवत्। तस्मात् प्रथमं उडुपीमेव गच्छामः इति निर्णयः अभवत्।            मम तु सुब्रह्मण्यस्वामिनः दर्शनं दुर्लभम् आसीत्। कारणं न जाने। दशवर्षाणि व्यतीतानि । अनेके अवसरा अपि प्राप्

ओलपिक्-क्रीडाविजयः - लघुप्रबन्धः

Image
                                   ओलम्पिक्-क्रीडाविजयः अस्माकं प्रधानमन्त्रिणः स्तुत्यम् अनुकरणीयं आचरणम् ।गतमासे एव सम्पन्नासु टोक्योलम्पिक्-स्पर्धासु भारतेन सप्त पदकानि प्राप्तानि – एतत् वयं जानीमः एव । क्रीडादिसामर्थ्यवृद्धिः सङ्कल्पमात्रेण धनविनियोगमात्रेण वा न भवति । सामर्थ्यवताम् अन्वेषणं तेषां योग्यप्रशिक्षणं समुचितानां साधनानां प्रापणं समर्थ्यप्रदर्शनाय अवसरदानम् इत्यादयः बहवः अंशाः अनुष्ठिताः चेदेव पदकजयशीलानां तरुणानां विकासः भवेत् । भारतेन अद्यत्वे एतस्मिन् क्षेत्रे विशेषावधानं दीयमानम् अस्ति । अतः एव आधिक्येन पदकानि प्राप्तुं शक्तानि । ये पदकानि प्राप्तवन्तः तथैव पदकानि प्राप्तुम् असमर्थाः अपि विशेषयोग्यतां ये प्रदर्शितवन्तः ते अपि वस्तुतः अभिनन्दनार्हाः एव । फलाफलं भवति देवाधीनम् । किन्तु प्रयत्नः भवति मानवाधीनः । एतादृशेषु अन्यतमा आसीत् मीराबाईचानु । सा भारोन्नयनस्पर्धायां रजतपदकं प्राप्तवती । यदा पदकं प्राप्य स्वजन्मस्थलं प्रति आगता तदा तया कृतं प्रथमं कार्यं इम्फालप्रदेशं प्रति गमनागमनाय साहाय्यं कृतवतां पञ्चाशतोत्तरैकशतसङ्ख्याकानां (150) ट्रक् चालकानां सम्मानम् । धनाभ

महाबलिपुरयात्रावर्णनं

Image
                    महाबलिपुरयात्रावर्णनम् नमस्सर्वेभ्यः । अहम् गतवारान्ते मया यापितस्य कलस्य विषये किञ्चित् लिखितवती । शनिवासरे प्रातः दशवादने गृहात् निर्गतवन्तः । एकघण्टानन्तरम् वयम् सर्वे महाबलिपुरम् इति एकं स्थलं प्राप्तवन्तः । तत्र कस्मिन्श्चन संश्रयस्थाने प्रकोष्टद्वयं स्वीकृत्य किञ्चित् समयं विश्रामं कृतवन्तः। अनन्तरं बालकानाम् कृते तत्र बहूनि क्रीडनकानि आसम्। मम पुत्रः पुत्री च मम भगिन्याः पुत्री च सर्वे क्रीडितवन्तः। अनन्तरम् सायं पञ्चवादने समुद्रस्य तीरे कालयापनं कृत्वा, अनतरं विविधाः विपण्यः दृष्ट्वा किञ्चित् क्रीत्वा च रात्रौ तत्रैव संश्रयस्थाने निद्रितवन्तः। अग्रिमदिने द्विनिमेषाधिकसार्धषट्वादने सूर्योदयं दृष्टवन्तः। नारङ्गवर्णयुक्तं तप्यमानं पूर्णसूर्यं दृष्ट्वा आदित्यश्लोकान् पठित्वा अनन्तरं तत्र स्थलशयन-पेरुमाल् इति षट्त्रिंशत्तमं दिव्यमन्दिरं गतवन्तः। सः महाविष्णुः आदिशेषरहितः सन् स्थले शयनं कृत्वा दर्शनं ददाति इति स्थलशयन-पेरुमल् इति नामान्तरम् अस्ति । तदनन्तरं तत्र प्रतिमाकलाः दृष्ट्वा  दृष्ट्वा मध्यान्हे गृहं प्रत्यागतवन्तः। श्री गुरुभ्यो नमः नवरसनायकः रामः रसाः नवव